qq三国9介陆逊原技能:《涅槃经》高 野 山 出 涅 槃 经 梵 文 断 片

来源:百度文库 编辑:中财网 时间:2024/04/30 13:56:03
 

阿摩隶(一)毗磨隶(二)涅磨隶(三)瞢伽隶(四)醯磨罗若竭捭(五)三曼那跋提(六)娑婆陀裟檀尼(七)波罗磨他娑檀尼(八)摩那斯(九)阿拙啼(十)毗罗只(十一)庵摩赖[土*(系-小)](十二)婆岚弥(十三)婆岚摩(十四)莎隶富泥富那(十五)摩奴赖绨(五十)

  高 野 山 出 涅 槃 经 梵 文 断 片


【表】

1. 1. mama ?rāvakāmahāyānnakā?k?itās tadā?a?rasavan mahābhojanam iva ma-

  hāparinivvā?a? mahāsūtra? de?ayāmi.

1. 2. tatra katame ?a?rasādu?khamā?vlam nitya? lava?am anātma-

  ka? ka?uka? sukha? madhura? sātmaka? ka?āya? nityan ti-

1. 3. ktam iti ime ?a?rasā? kle?endhanena māyā-agnināparipācita? bhojana?

  mahāparinirvvā?a? tatvānnam???a?

1. 4. mama ?rāvakābhu?jante. punar apara? bhagini yathāyūya? parāmantra?ena

  paracū?ākara?animittena vā

1. 5. paragrāma? gantukāmādu?putrān uts?jya satputrā?ā? guhyābhinidhānāni

  dar?ayasi.āma bhagavan du?-

1. 6. putrāanācārā? anarthabhāginas te?ā? mityartha? na dar?ayāmi. satputrās

  tu kuladharā? kulanissarakā?

1. 7. te dravyārhā? te?ā? dar?ayāmi. evam aha? bhagini mahāparinirvvā?a-gama-

  nakriyā? yadākaromi, tadātathā-

 【里】

1. 1. gatavividhaguhya? sandhāvacana? ?rāvakebhyo nirava?e?a? kathayi?yāmi. adya

  putrebhya? cchanda? dāsyāmi yathātvā? bhagi-

1. 2. ni pravāsagatā? du?putrām?teti kalpayanti na cāpi m?tāāma bhagavan punar

  apyāgatānte pa?yanti evam e-

1. 3. va bhagini mayāmā'nitya-sa?j?ākār?īt. adya tathāgata? parinirvvāsyatīti

  neva? kalpayitavya? m?tasa?j?ā-

1. 4. vat ye sadānityodbruva? ?ā?vata? tathāgata iti dhārayanti te?a? tathāgato

  g?he ti??hati. e?a

1. 5. parāddhyā?ayo nāma p?cchāva?ānāma iha ka?cit tathāgatam arh-

  anta? samyaksambuddha? parip?cchet katham a-

1. 6. ha? bhagavan kīrtti? prāpnuyāt loke dāyako vi?ruta iti na ca dadyāt kasmi??

  cit tathāgatam evam vadet ni?-

1. 7. sa?gam pravāraya dāsīdāsaparigrahe?a atyantabrahmacāri?a? kumārīdānena

  amā?sa-bhojina? mā?sabha。