农民增收的思路和措施:金刚萨埵百字明

来源:百度文库 编辑:中财网 时间:2024/05/03 06:57:15
《金刚萨陀百字明》注音对照 (提倡按古音读)    【梵音】 Om  vajra sattva  samaya   mana-palaya。 【古音】 唵。斡资啰萨埵,苏萨麻耶,麻纳巴辣耶。 【藏音】 嗡。班扎萨埵,萨玛雅,嘛努巴拉雅。    vajra sattva  tvenopatistha。  斡资啰萨埵,谛奴钵谛瑟札   班扎萨埵  底诺巴、底叉 dridhome  bhava  得哩锄弥 癹咓  知桌美 巴哇。 su-tosyo me bhava  苏度束弥 癹咓 苏埵卡约美 巴哇。 anu-rakto me bhava 阿奴啰屹都弥  癹咓 阿努吽埵美巴哇。 su-posyo me bhava  苏布苏弥  癹咓 苏波卡约美 巴哇。 sarva siddhi me pra-yaccha  萨哩斡,戍提弥  不啰耶茶 萨哇 斯德玛美扎雅叉 sarva  karma  sucame  萨哩斡,葛哩麻,苏拶弥 萨哇 嘎嘛 色匝美   cittam sriyam kuru hum  稷达 释哩扬 骨噜。吽 则当协央格热。吽、 ha ha ha ha hoh  诃诃诃诃斛。 哈哈哈哈吙 bhagavan  sarva  tathagata  癹葛湾。 萨哩斡,答塔葛达 班嘎哇纳、萨哇 达他嘎达、 vajra  mame munca  vajri bhava  斡资啰,麻弥扪拶。 斡资啰 癹咓 班扎嘛麦母杂、    班扎  巴哇、 maha-samaya sattva  ah   麻诃萨麻耶,萨埵   阿(引)。 嘛哈萨玛雅。萨埵   啊。 《百字明》梵音  om vajrasattva samaya manupalaya.  vajrasattva tvenopatistha    dridho me bhava   sutosyo me bhava      suposyo me bhava   anurakto me bhava   sarva siddhi me prayaccha   sarva karma su ca me cittam sriyam kuru hum  ha ha ha ha hoh  bhagavan sarva tathagata  vajra ma me muncha  vajra bhava maha samaya sattva ah  金刚萨陀百字咒(古译)   唵。斡(wa)资啰(二合zra)萨埵,苏萨麻耶,麻纳巴辣耶。斡资啰(二合)萨埵,谛奴钵谛瑟札(二合)。得哩(二合)锄弥癹(ba)咓(wa)。苏度束弥癹咓。阿奴啰(二合)屹都(二合gedu)弥癹咓。苏布苏弥癹咓。萨哩斡(二合),戍提弥不啰(二合)耶茶。萨哩斡(二合),葛哩麻(二合),苏拶(za)弥。稷达 释哩(二合)扬骨噜。吽。诃诃诃诃斛。癹葛湾。萨哩斡(二合),答塔葛达。斡资啰(二合),麻弥扪拶。斡资啰(二合)癹咓。麻诃萨麻耶,萨埵阿(引)。  金刚萨陀百字明(今译)   嗡。班扎萨埵,萨玛雅,嘛努巴拉雅。班扎萨埵底诺巴、底叉知桌美巴哇。苏埵卡约美巴哇。苏波卡约美巴哇。阿努吽埵美巴哇。萨哇斯德玛美扎雅叉、萨哇嘎嘛色匝美、则当协央格热。吽、哈哈哈哈吙、班嘎哇纳、萨哇达他嘎达、班扎嘛麦母杂、班扎巴哇、嘛哈萨玛雅。萨埵啊。 金刚萨埵百字明咒(古梵对照)  The Hundred Syllable Mantra of Vajrasattva      唵   筏折罗 萨埵哇  三摩耶  摩努趴拉耶  Om   vajra sattva  samaya  Manu-palaya  筏折罗 萨埵哇  埵诺趴底瑟奼  Vajra  sattva  tvenopatistha       捏哩浊 昧 婆哇  Dridho me bhava    苏都使幼 昧  婆哇  Su-tosyo me  bhava    苏布使幼  昧 婆哇  Su-posyo  me  bhava  阿努罗讫都 昧  婆哇  Anu-rakto  me  bhava  萨哇  悉地    昧   钵罗雅查  Sarva siddhim me   prayaccha  萨哇   卡摩素   渣 昧  Sarva  karmasu  ca  me  质多  室哩耶   窟卢    吽  Citta  criyah  kuru   hum    呵 呵 呵 呵  斛    Ha ha ha ha  hoh       跋嘎梵    萨哇    怛他嘎达   bhagavam  Sarva   tathagata       筏折罗 摩 昧   闷渣  vajra  ma  me  mumca  筏折唎 婆哇   摩诃  三摩耶  萨埵哇   阿  Vajri  bhava  maha- samaya  sattva   ah