金属氢和n2:普门观察陀罗尼(新汉语译编)

来源:百度文库 编辑:中财网 时间:2024/05/02 07:46:47
编者注:根据楞严咒,大悲咒及常用陀罗尼的音译词句,主要结合菜文瑞居士的梵音及原经文的音译,我试作了如下的译音。如果觉得有不妥之处,请按原经文译音诵持。欢迎转载流通。同时也寄望大德,居士等善信,对陀罗尼或经文的句词作些许规范,以契机末法众生。
南无萨婆怛他伽多喃,摩诃质哆,摩尼什婆那那,萨伽那,钳比那,阿迦哩沙夜,阿建吒夜,阿建吒夜,阿俞陀那,阿俞陀那,三陀那,三陀那,讫输那,讫输那,讫尼利,讫尼利。
萨婆怛他伽多,三摩耶,底瑟姹,底瑟姹,都伽底。摩诃部婆那,萨伽那,僧苏陀夜,蒙,婆伽婆帝。
萨婆婆波毗摩尼,舍夜,舍夜喃比,娑普吒,娑普吒,娑普吒耶,娑普吒耶,毗伽多,跋那尼,婆夜诃哩,诃那诃那,轰轰轰,蜜利柱,喃那陀尼,阿婆夜,钵那底,乌舍泥沙,毗卢揭帝,三满多,穆契;三满多,毗夜婆卢揭帝,摩诃摩夜陀尼,摩诃播舍陀尼,阿暮伽播史,阿暮伽毗摩尼,阿迦哩沙夜,阿迦哩沙夜,阿哩俱陀夜,阿哩俱陀夜,跋那跋那三跋那,三跋那,毗部史多,部舍,摩诃母陀那,毗卢揭帝,舍夜舍夜,悉地,菩陀尼菩陀尼,三菩陀尼,三菩陀尼,输菩陀尼,输菩陀尼,三输菩陀尼,三输菩陀尼。
萨婆怛他伽多,俱那布舍,三摩夜,尼瑟计,钵那那舍夜都,播崩,苏沙夜都,播崩;钵那娑那噜,奔尼演,毗那舍演都,播崩。
萨婆揭利,毗沙诃尼。摩尼毗戍帝,输陀夜,毗摩尼,毗迦悉多,钵头迷,迦婆利多,布舍,舍吒钵那迷帝,钵尼布那尼。
嗡:萨婆怛他伽都,瑟泥沙,毗卢揭帝,娑婆诃;嗡:萨婆怛他伽多,俱醯夜,地瑟姹那,地瑟提帝,娑婆诃;嗡:阿俞利陀尼,娑婆诃;嗡:奔尼夜陀帝,娑婆诃;嗡:阿俞舍摩陀那尼,娑婆诃;嗡:僧诃那尼,娑婆诃;嗡:奔夜,毗卢揭帝,娑婆诃;嗡:密利柱喃尼,娑婆诃;嗡:阎摩难尼,娑婆诃;嗡:阎摩噜帝,娑婆诃;嗡:阎摩那叉悉夜,娑婆诃;嗡:三跋那尼,娑婆诃;嗡:三跋那尼,娑婆诃;嗡:三陀那尼娑婆诃;嗡:钵那底,萨那哩,娑婆诃;嗡:帝舍筏帝,娑婆诃;嗡:舍夜筏帝,娑婆诃;嗡:萨婆怛他伽多,母陀那,地瑟姹那,地瑟提帝,娑婆诃。
普门三世如来心陀罗尼
嗡:怛赖地吠,萨婆怛婆伽多,喝利多夜,伽比什佛那,达摩陀都伽比,僧诃那,阿俞僧输陀播波;萨婆怛他伽多,三满都,乌瑟尼沙,毗戍帝,娑婆诃。
此陀罗尼若有众生。得见闻随喜者。所有三世一切罪业。当堕地狱恶趣乃至傍生。悉皆破灭怖畏解脱。一切罪障悉得消除。复更书此佛顶无垢普门三世如来心陀罗尼安于塔中若念诵之声堕诸傍生。及以飞禽四足二足多足无足种种虫蚁含识之类。一切业道悉皆解脱。若于冢间掘取骸骨。咒其沙土二十一遍散于骨上。彼之神识随其方处所堕地狱。悉皆解脱生善逝天。
Nama` sarva tath2gat2n2m. Mah2-citta ma5i-jvalana s2gara- gambh1ra 2kar=aya a-ka56haya a-ka56haya, 2yur-dhara 2yur-dhara, sa3-dhara sa3-dhara, k=u55a k=u55a, k=15i k=15i, sarva tath2gata samaya ti=6hat ti=6hat, dur-gati mah2-bhuvana s2gar1 sa3-0odhaya m2m. Bhagavate sarva p2pa vimale, jaya jaya lambh1, sphu6a sphu6a, spho6aya spho6aya, vi-gatavara5i, bhaya har1, hara hara, hu3 hu3 hu3, m4tyu da57a-dhar1 abhaya-prad1, u=51=a vilokite samanta-mukh1, samanta-vyavalokite, mah2-m2y2-dhar1, mah2-p20a-dhar1, amogha-pa01, amogha-vimale, 2kar=aya 2kar=aya; arghodaya arghodaya, bhara bhara, sa3-bh2ra sa3-bh2ra; vi-bh9=ita bhuje mah2-mudr2, vilokite jaya jaya siddhe, bodhani bodhani, sa3-bodhani sa3-bodhani, 0odhani 0odhani, sa3-0odhani sa3-0odhani, sarva tath2gata-kula bhuje samaya ni=ke pra5a0yatu p2pa3, 0o=ayatu p2pa3, pra-sara5o pu5ya3, vi-n20ayantu p2pa3, sarva kilbi=a hare. Ma5i vi-0uddhe 0odhaya vimale vi-kasita padme kavalita bhuje, =a6-p2ramit2 pari-p9ra51. O3, sarva tath2gato=51=a vilokite sv2h2. O3, sarva tath2gat2 guhy2dhi=6h2n2dhi=6hite sv2h2. Om, 2yur-dade sv2h2. O3, pu5ya-dade sv2h2. Om, 2yu=mat dhara5i sv2h2. O3, sa3-hara5i sv2h2. O3, pu5ya vilokite sv2h2. O3, m4tyu-da57e sv2h2. O3, yama-da57e sv2h2. O3, yamad9te sv2h2. O3, yama r2k=as1ye sv2h2. O3, sa3-bhara5i sv2h2. O3, 0amvara5i sv2h2. O3, sa3-dh2ra5i sv2h2. O3, prati-sara5i sv2h2. O3, tejovati sv2h2. O3, jayavati sv2h2. O3, sarva tath2gata mudradhi=6h2n2dhi=6hite sv2h2.  佛頂無垢普門三世如來心陀羅尼 O3, try-adhve sarva tath2gata h4daya garbhe, jvala dharma-dh2tu garbhe, sa3-hara 2yu`, sa3-0odhaya p2pa, sarva tath2gata samanto=51=a vimala vi-0uddhe sv2h2.