达芬奇调色软件 mac:佛说金身陀罗尼(新汉语译编)

来源:百度文库 编辑:中财网 时间:2024/04/29 19:12:55

编者注:根据楞严咒,大悲咒及常用陀罗尼的音译词句,主要结合菜文瑞居士的梵音及原经文的音译,我试作了如下的译音。如果觉得有不妥之处,请按原经文译音诵持。欢迎转载流通。同时也寄望大德,居士等善信,对陀罗尼或经文的句词作些许规范,以契机末法众生。
 
南无母陀喃,摩帝多那伽多,钵那柱半那喃。南无阿弥多婆夜,怛他伽多夜,阿那诃帝,三藐三菩陀夜。怛侄他,嗡:摩毗哩,摩毗哩,弥陀婆帝,弥陀婆帝,阿弥利都婆比,菩陀摩帝,菩陀婆史多。萨婆陀尼摩尼迦,什婆尼利,菩提菩提,摩诃菩提,摩诃毗哩,毗伽婆帝。因陀那,跋舍那,毗伽婆帝,菩陀毗卢揭帝,牟尼牟尼,摩诃牟尼,泮吒。
南无佛陀达摩僧伽喃,摩尼那,萨婆夜叉那叉娑,毗舍遮,俱史摩那,补单那,迦吒补单那,萨婆揭那诃,提婆夜,突舍吒质哆,钵那毗那,羌揭哩喝那,揭哩喝那,揭那娑,揭那娑.摩那摩那,盘舍盘舍,陀诃陀诃,钵遮钵遮,诃那诃那.萨婆母陀喃,摩尼那,那舍夜,那舍夜,频陀频陀,嗔陀嗔陀,母噜母噜,毗陀那波耶,毗陀那波耶.
萨婆那叉娑,摩尼夜史遮,摩噜史夜,阿摩噜史夜,盘陀盘陀,三俱遮,三俱遮,毗俱遮,毗俱遮,娑普吒,娑普吒,多哩舍,多哩舍,伽哩舍,伽哩舍,诃那诃那.萨婆曼哆喃,萨吠噜钳,毗诃那,那叉曼,萨钵哩婆喃,萨婆萨多婆喃,者娑婆诃.
功德:此陀罗尼有大功德,诵一遍,有诸天子住千由旬外作拥护。
Namo buddh2n2m at1tan2gata-pratyutpann2n2m. Namo Amit2bh2ya Tath2gat2ya Arhate Samyak-sa3buddh2ya. Tadyath2, o3, m2 v1r1 m2 v1r1 medh2vate am4tod-bhave, buddha-mate buddha bh2=ita sarva dharmolk2 jv2lini, buddhi buddhi mah2-buddhi, mah2-v1r1 vegavate, garu7a vegavate, Indra-vajra vegavate, buddha vilokite, muni muni mah2-muni pha6. Namo buddha-dharma-sa3gh2n2m-arena. Sarva yak=a r2k=asa pi02ca ku=m257a p9tana ka6a-p9tana sarva graha dev2ny2 du=6a-citt23 para-p17ak23 grhna g4h5a, grasa grasa; m2ra m2ra, bha#ja bha#ja, daha daha, paca paca, hana hana, sarva buddh2n2m-arena, n20aya n20aya, bhida bhida, chida chida, muru muru, vi-dr2paya vi-dr2paya; sarva r2k=as2m any20ca manu=ya           amanu=y2 bandha bandha, sa3-koca sa3-koca, vi-koca vi-koca, spho6a spho6a, tarja tarja, garja garja, hana hana, sarva mantra3, sarve rog23 vi-hana vi-hana, rak=a m23 sa-pariv2ra3 sarva sattv2n2m ca sv2h2. 
那谟(引)没驮(引)喃(引一句)摩帝(引)多(引)那(引)誐多钵啰(二合)怛逾(二合)怛半(二合)那(引)喃(引二)那谟(引)阿弥多(引)婆(引)野怛他(引)誐多(引)野阿啰喝(二合)帝(引)三藐讫三(二合)没驮(引)野(三)怛[寧*也](切身下同)他(引四)唵(引五)摩(引)尾(引)哩(引)摩(引)尾(引)哩(引六)弥(引)驮(引)嚩帝(引)弥(引)驮(引)嚩帝(引七)阿蜜哩(二合)睹(引)讷婆(二合)吠(引八)没驮摩帝(引九)没驮婆(引)始多(十)萨哩嚩(二合)达哩谟(二合引)勒迦(二合引)入嚩(二合引)里你(十一)没提没提(十二)摩贺(引)没提(十三)摩贺(引)尾(引)哩(引十四)吠(引)誐嚩底(十五)誐噜拏吠(引)誐嚩底(十六)印捺啰(二合)嚩日啰(二合)吠(引)誐嚩底(十七)没驮尾路吉帝(引十八)牟你牟你(十九)摩贺(引)牟你发吒(半音二十)那谟(引)没驮达哩摩(二合)僧伽喃(引)末梨(引)那(二十一)萨哩嚩(二合)药叉啰(引)叉娑(二十二)必舍(引)左(二十三)酤(引)瑟曼(二合引)拏(二十四)布(引)怛那(二十五)羯吒布怛那(二十六)萨哩嚩(二合)屹啰(二合)贺祢(引)嚩(引)[寧*也](引二十七)讷瑟吒(二合)唧当(引二十八)波啰闭(引)拏刚(引二十九)屹哩(二合)恨拏(二合)屹哩(二合)恨拏(二合三十)屹啰(二合)娑屹啰(二合)娑(三十一)摩(引)啰摩(引)啰(三十二)伴惹伴惹(三十三)捺贺捺贺(三十四)钵左钵左(三十五)贺那贺那(三十六)萨哩嚩(二合)没驮(引)喃(引)末梨(引)那(三十七)那(引)设野那(引)设野(三十八)频捺频捺(三十九)亲捺亲捺(四十)牟噜牟噜(四十一)尾捺啰(二合引)钵野尾捺啰(二合引)钵野(四十二)萨哩嚩(二合)啰(引)叉桑(引四十三)阿[寧*也](引)室左(二合)摩耨赊阿摩耨赊(引四十四)满驮满驮(四十五)桑酤(引)左桑酤(引)左(四十六)尾酤(引)左尾酤(引)左(四十七)塞怖(二合引)吒塞怖(二合引)吒(四十八)怛哩惹(二合)怛哩惹(二合四十九)誐哩惹(二合)誐哩惹(二合五十)贺那贺那(五十一)萨哩嚩(二合)满怛囕(二合五十二)萨哩吠(二合引)噜(引)昂(引五十三)尾贺那尾贺那(五十四)荦(力角切)叉[牟*含](引)萨波哩啰(引)啰(五十五)萨哩嚩(二合)萨埵(引)难(引)左莎(引)贺(引五十六)